Original

श्रुत्वैतद्गर्जितं वीर हास्यं हि मम जायते ।चिरकालेप्सितं लोके युद्धमद्यास्तु कौरव ॥ १७ ॥

Segmented

श्रुत्वा एतत् गर्जितम् वीर हास्यम् हि मम जायते चिर-काल-ईप्सितम् लोके युद्धम् अद्य अस्तु कौरव

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
गर्जितम् गर्जित pos=n,g=n,c=2,n=s
वीर वीर pos=n,g=m,c=8,n=s
हास्यम् हास्य pos=n,g=n,c=1,n=s
हि हि pos=i
मम मद् pos=n,g=,c=6,n=s
जायते जन् pos=v,p=3,n=s,l=lat
चिर चिर pos=a,comp=y
काल काल pos=n,comp=y
ईप्सितम् ईप्सय् pos=va,g=n,c=1,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अद्य अद्य pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
कौरव कौरव pos=n,g=m,c=8,n=s