Original

किं मृषोक्तेन बहुना कर्मणा तु समाचर ।शारदस्येव मेघस्य गर्जितं निष्फलं हि ते ॥ १६ ॥

Segmented

किम् मृषा उक्तेन बहुना कर्मणा तु समाचर शारदस्य इव मेघस्य गर्जितम् निष्फलम् हि ते

Analysis

Word Lemma Parse
किम् किम् pos=i
मृषा मृषा pos=i
उक्तेन वच् pos=va,g=n,c=3,n=s,f=part
बहुना बहु pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
तु तु pos=i
समाचर समाचर् pos=v,p=2,n=s,l=lot
शारदस्य शारद pos=a,g=m,c=6,n=s
इव इव pos=i
मेघस्य मेघ pos=n,g=m,c=6,n=s
गर्जितम् गर्जित pos=n,g=n,c=1,n=s
निष्फलम् निष्फल pos=a,g=n,c=1,n=s
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s