Original

स मां निहन्यात्संग्रामे यो मां कुर्यान्निरायुधम् ।समास्तु शाश्वतीर्हन्याद्यो मां हन्याद्धि संयुगे ॥ १५ ॥

Segmented

स माम् निहन्यात् संग्रामे यो माम् कुर्यात् निरायुधम् समाः तु शाश्वतीः हन्याद् यो माम् हन्यात् हि संयुगे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
निहन्यात् निहन् pos=v,p=3,n=s,l=vidhilin
संग्रामे संग्राम pos=n,g=m,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
निरायुधम् निरायुध pos=a,g=m,c=2,n=s
समाः समा pos=n,g=f,c=2,n=p
तु तु pos=i
शाश्वतीः शाश्वत pos=a,g=f,c=2,n=p
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
यो यद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
हि हि pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s