Original

युयुधानस्तु तं राजन्प्रत्युवाच हसन्निव ।कौरवेय न संत्रासो विद्यते मम संयुगे ॥ १४ ॥

Segmented

युयुधानः तु तम् राजन् प्रत्युवाच हसन्न् इव कौरवेय न संत्रासो विद्यते मम संयुगे

Analysis

Word Lemma Parse
युयुधानः युयुधान pos=n,g=m,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
हसन्न् हस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
कौरवेय कौरवेय pos=n,g=m,c=8,n=s
pos=i
संत्रासो संत्रास pos=n,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s