Original

चक्षुर्विषयसंप्राप्तो न त्वं माधव मोक्ष्यसे ।सिंहस्य विषयं प्राप्तो यथा क्षुद्रमृगस्तथा ॥ १३ ॥

Segmented

चक्षुः-विषय-सम्प्राप्तः न त्वम् माधव मोक्ष्यसे सिंहस्य विषयम् प्राप्तो यथा क्षुद्र-मृगः तथा

Analysis

Word Lemma Parse
चक्षुः चक्षुस् pos=n,comp=y
विषय विषय pos=n,comp=y
सम्प्राप्तः सम्प्राप् pos=va,g=m,c=1,n=s,f=part
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
माधव माधव pos=n,g=m,c=8,n=s
मोक्ष्यसे मुच् pos=v,p=2,n=s,l=lrt
सिंहस्य सिंह pos=n,g=m,c=6,n=s
विषयम् विषय pos=n,g=m,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
क्षुद्र क्षुद्र pos=a,comp=y
मृगः मृग pos=n,g=m,c=1,n=s
तथा तथा pos=i