Original

अद्य तेऽपचितिं कृत्वा शितैर्माधव सायकैः ।तत्स्त्रियो नन्दयिष्यामि ये त्वया निहता रणे ॥ १२ ॥

Segmented

अद्य ते ऽपचितिम् कृत्वा शितैः माधव सायकैः तद्-स्त्रियः नन्दयिष्यामि ये त्वया निहता रणे

Analysis

Word Lemma Parse
अद्य अद्य pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽपचितिम् अपचिति pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
शितैः शा pos=va,g=m,c=3,n=p,f=part
माधव माधव pos=n,g=m,c=8,n=s
सायकैः सायक pos=n,g=m,c=3,n=p
तद् तद् pos=n,comp=y
स्त्रियः स्त्री pos=n,g=f,c=2,n=p
नन्दयिष्यामि नन्दय् pos=v,p=1,n=s,l=lrt
ये यद् pos=n,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
निहता निहन् pos=va,g=m,c=1,n=p,f=part
रणे रण pos=n,g=m,c=7,n=s