Original

अद्य कृष्णश्च पार्थश्च धर्मराजश्च माधव ।हते त्वयि निरुत्साहा रणं त्यक्ष्यन्त्यसंशयम् ॥ ११ ॥

Segmented

अद्य कृष्णः च पार्थः च धर्मराजः च माधव हते त्वयि निरुत्साहा रणम् त्यक्ष्यन्ति असंशयम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
pos=i
पार्थः पार्थ pos=n,g=m,c=1,n=s
pos=i
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
pos=i
माधव माधव pos=n,g=m,c=8,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
त्वयि त्वद् pos=n,g=,c=7,n=s
निरुत्साहा निरुत्साह pos=a,g=m,c=1,n=p
रणम् रण pos=n,g=m,c=2,n=s
त्यक्ष्यन्ति त्यज् pos=v,p=3,n=p,l=lrt
असंशयम् असंशयम् pos=i