Original

अद्य संयमनीं याता मया त्वं निहतो रणे ।यथा रामानुजेनाजौ रावणिर्लक्ष्मणेन वै ॥ १० ॥

Segmented

अद्य संयमनीम् याता मया त्वम् निहतो रणे यथा राम-अनुजेन आजौ रावणिः लक्ष्मणेन वै

Analysis

Word Lemma Parse
अद्य अद्य pos=i
संयमनीम् संयमनी pos=n,g=f,c=2,n=s
याता या pos=v,p=3,n=s,l=lrt
मया मद् pos=n,g=,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
यथा यथा pos=i
राम राम pos=n,comp=y
अनुजेन अनुज pos=n,g=m,c=3,n=s
आजौ आजि pos=n,g=m,c=7,n=s
रावणिः रावणि pos=n,g=m,c=1,n=s
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
वै वै pos=i