Original

संजय उवाच ।तमापतन्तं संप्रेक्ष्य सात्वतं युद्धदुर्मदम् ।क्रोधाद्भूरिश्रवा राजन्सहसा समुपाद्रवत् ॥ १ ॥

Segmented

संजय उवाच तम् आपतन्तम् सम्प्रेक्ष्य सात्वतम् युद्ध-दुर्मदम् क्रोधाद् भूरिश्रवा राजन् सहसा समुपाद्रवत्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
सात्वतम् सात्वत pos=n,g=m,c=2,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदम् दुर्मद pos=a,g=m,c=2,n=s
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
भूरिश्रवा भूरिश्रवस् pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
समुपाद्रवत् समुपद्रु pos=v,p=3,n=s,l=lan