Original

संजय उवाच ।तथा तु वैकर्तनपीडितं तं भीमं प्रयान्तं पुरुषप्रवीरम् ।समीक्ष्य राजन्नरवीरमध्ये शिनिप्रवीरोऽनुययौ रथेन ॥ ९ ॥

Segmented

संजय उवाच तथा तु वैकर्तन-पीडितम् तम् भीमम् प्रयान्तम् पुरुष-प्रवीरम् समीक्ष्य राजन् नर-वीर-मध्ये शिनि-प्रवीरः ऽनुययौ रथेन

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
तु तु pos=i
वैकर्तन वैकर्तन pos=n,comp=y
पीडितम् पीडय् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
प्रयान्तम् प्रया pos=va,g=m,c=2,n=s,f=part
पुरुष पुरुष pos=n,comp=y
प्रवीरम् प्रवीर pos=n,g=m,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
राजन् राजन् pos=n,g=m,c=8,n=s
नर नर pos=n,comp=y
वीर वीर pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
शिनि शिनि pos=n,comp=y
प्रवीरः प्रवीर pos=n,g=m,c=1,n=s
ऽनुययौ अनुया pos=v,p=3,n=s,l=lit
रथेन रथ pos=n,g=m,c=3,n=s