Original

तस्य वृष्णिप्रवीरस्य ब्रूहि युद्धं यथातथम् ।धनंजयार्थे यत्तस्य कुशलो ह्यसि संजय ॥ ८ ॥

Segmented

तस्य वृष्णि-प्रवीरस्य ब्रूहि युद्धम् यथातथम् धनञ्जय-अर्थे यत् तस्य कुशलो हि असि संजय

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
वृष्णि वृष्णि pos=n,comp=y
प्रवीरस्य प्रवीर pos=n,g=m,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
युद्धम् युद्ध pos=n,g=n,c=2,n=s
यथातथम् यथातथ pos=a,g=n,c=2,n=s
धनञ्जय धनंजय pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
यत् यद् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=n,c=6,n=s
कुशलो कुशल pos=a,g=m,c=1,n=s
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat
संजय संजय pos=n,g=m,c=8,n=s