Original

यच्च विक्षोभ्य महतीं सेनां संलोड्य चासकृत् ।एकः प्रविष्टः संक्रुद्धो नलिनीमिव कुञ्जरः ॥ ७ ॥

Segmented

यत् च विक्षोभ्य महतीम् सेनाम् संलोड्य च असकृत् एकः प्रविष्टः संक्रुद्धो नलिनीम् इव कुञ्जरः

Analysis

Word Lemma Parse
यत् यत् pos=i
pos=i
विक्षोभ्य विक्षोभय् pos=vi
महतीम् महत् pos=a,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
संलोड्य संलोडय् pos=vi
pos=i
असकृत् असकृत् pos=i
एकः एक pos=n,g=m,c=1,n=s
प्रविष्टः प्रविश् pos=va,g=m,c=1,n=s,f=part
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
नलिनीम् नलिनी pos=n,g=f,c=2,n=s
इव इव pos=i
कुञ्जरः कुञ्जर pos=n,g=m,c=1,n=s