Original

अप्रियं सुमहत्कृत्वा सिन्धुराजः किरीटिनः ।चक्षुर्विषयमापन्नः कथं मुच्येत जीवितः ॥ ५ ॥

Segmented

अप्रियम् सु महत् कृत्वा सिन्धुराजः किरीटिनः चक्षुः-विषयम् आपन्नः कथम् मुच्येत जीवितः

Analysis

Word Lemma Parse
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
सिन्धुराजः सिन्धुराज pos=n,g=m,c=1,n=s
किरीटिनः किरीटिन् pos=n,g=m,c=6,n=s
चक्षुः चक्षुस् pos=n,comp=y
विषयम् विषय pos=n,g=m,c=2,n=s
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
कथम् कथम् pos=i
मुच्येत मुच् pos=v,p=3,n=s,l=vidhilin
जीवितः जीव् pos=va,g=m,c=1,n=s,f=part