Original

ताभ्यामूर्जितवीर्याभ्यामाप्यायितपराक्रमः ।सहितः कृष्णभीमाभ्यां शिनीनामृषभेण च ॥ ३ ॥

Segmented

ताभ्याम् ऊर्जित-वीर्याभ्याम् आप्यायित-पराक्रमः सहितः कृष्ण-भीमाभ्याम् शिनीनाम् ऋषभेण च

Analysis

Word Lemma Parse
ताभ्याम् तद् pos=n,g=m,c=3,n=d
ऊर्जित ऊर्जय् pos=va,comp=y,f=part
वीर्याभ्याम् वीर्य pos=n,g=m,c=3,n=d
आप्यायित आप्यायय् pos=va,comp=y,f=part
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
सहितः सहित pos=a,g=m,c=1,n=s
कृष्ण कृष्ण pos=n,comp=y
भीमाभ्याम् भीम pos=n,g=m,c=3,n=d
शिनीनाम् शिनि pos=n,g=m,c=6,n=p
ऋषभेण ऋषभ pos=n,g=m,c=3,n=s
pos=i