Original

निवार्य तांस्तूर्णममित्रघाती नप्ता शिनेः पत्रिभिरग्निकल्पैः ।दुःशासनस्यापि जघान वाहानुद्यम्य बाणासनमाजमीढ ॥ २४ ॥

Segmented

निवार्य तान् तूर्णम् अमित्र-घाती नप्ता शिनेः पत्रिभिः अग्नि-कल्पैः दुःशासनस्य अपि जघान वाहान् उद्यम्य बाणासनम् आजमीढ

Analysis

Word Lemma Parse
निवार्य निवारय् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
तूर्णम् तूर्णम् pos=i
अमित्र अमित्र pos=n,comp=y
घाती घातिन् pos=a,g=m,c=1,n=s
नप्ता नप्तृ pos=n,g=m,c=1,n=s
शिनेः शिनि pos=n,g=m,c=6,n=s
पत्रिभिः पत्त्रिन् pos=n,g=m,c=3,n=p
अग्नि अग्नि pos=n,comp=y
कल्पैः कल्प pos=a,g=m,c=3,n=p
दुःशासनस्य दुःशासन pos=n,g=m,c=6,n=s
अपि अपि pos=i
जघान हन् pos=v,p=3,n=s,l=lit
वाहान् वाह pos=n,g=m,c=2,n=p
उद्यम्य उद्यम् pos=vi
बाणासनम् बाणासन pos=n,g=n,c=2,n=s
आजमीढ आजमीढ pos=n,g=m,c=8,n=s