Original

ते सर्वतः संपरिवार्य संख्ये शैनेयमाजघ्नुरनीकसाहाः ।स चापि तान्प्रवरः सात्वतानां न्यवारयद्बाणजालेन वीरः ॥ २३ ॥

Segmented

ते सर्वतः संपरिवार्य संख्ये शैनेयम् आजघ्नुः अनीक-साहाः स च अपि तान् प्रवरः सात्वतानाम् न्यवारयद् बाण-जालेन वीरः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
सर्वतः सर्वतस् pos=i
संपरिवार्य संपरिवारय् pos=vi
संख्ये संख्य pos=n,g=n,c=7,n=s
शैनेयम् शैनेय pos=n,g=m,c=2,n=s
आजघ्नुः आहन् pos=v,p=3,n=p,l=lit
अनीक अनीक pos=n,comp=y
साहाः साह pos=a,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
तान् तद् pos=n,g=m,c=2,n=p
प्रवरः प्रवर pos=a,g=m,c=1,n=s
सात्वतानाम् सात्वत pos=n,g=m,c=6,n=p
न्यवारयद् निवारय् pos=v,p=3,n=s,l=lan
बाण बाण pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
वीरः वीर pos=n,g=m,c=1,n=s