Original

अथात्मजास्ते सहिताभिपेतुरन्ये च योधास्त्वरितास्त्वदीयाः ।कृत्वा मुखं भारत योधमुख्यं दुःशासनं त्वत्सुतमाजमीढ ॥ २२ ॥

Segmented

अथ आत्मजाः ते सहिताः अभिपेतुः अन्ये च योधाः त्वरिताः त्वदीयाः कृत्वा मुखम् भारत योध-मुख्यम् दुःशासनम् त्वद्-सुतम् आजमीढ

Analysis

Word Lemma Parse
अथ अथ pos=i
आत्मजाः आत्मज pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
सहिताः सहित pos=a,g=m,c=1,n=p
अभिपेतुः अभिपत् pos=v,p=3,n=p,l=lit
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
योधाः योध pos=n,g=m,c=1,n=p
त्वरिताः त्वर् pos=va,g=m,c=1,n=p,f=part
त्वदीयाः त्वदीय pos=a,g=m,c=1,n=p
कृत्वा कृ pos=vi
मुखम् मुख pos=n,g=n,c=2,n=s
भारत भारत pos=n,g=m,c=8,n=s
योध योध pos=n,comp=y
मुख्यम् मुख्य pos=a,g=m,c=2,n=s
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
त्वद् त्वद् pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
आजमीढ आजमीढ pos=n,g=m,c=8,n=s