Original

ततोऽवहन्सैन्धवाः साधु दान्ता गोक्षीरकुन्देन्दुहिमप्रकाशाः ।सुवर्णजालावतताः सदश्वा यतो यतः कामयते नृसिंहः ॥ २१ ॥

Segmented

ततो ऽवहन् सैन्धवाः साधु दान्ता गो क्षीर-कुन्द-इन्दु-हिम-प्रकाशाः सुवर्ण-जाल-अवतताः सत्-अश्वा यतो यतः कामयते नृ-सिंहः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽवहन् वह् pos=v,p=3,n=p,l=lan
सैन्धवाः सैन्धव pos=n,g=m,c=1,n=p
साधु साधु pos=a,g=n,c=2,n=s
दान्ता दम् pos=va,g=m,c=1,n=p,f=part
गो गो pos=i
क्षीर क्षीर pos=n,comp=y
कुन्द कुन्द pos=n,comp=y
इन्दु इन्दु pos=n,comp=y
हिम हिम pos=n,comp=y
प्रकाशाः प्रकाश pos=n,g=m,c=1,n=p
सुवर्ण सुवर्ण pos=n,comp=y
जाल जाल pos=n,comp=y
अवतताः अवतन् pos=va,g=m,c=1,n=p,f=part
सत् सत् pos=a,comp=y
अश्वा अश्व pos=n,g=f,c=1,n=s
यतो यतस् pos=i
यतः यतस् pos=i
कामयते कामय् pos=v,p=3,n=s,l=lat
नृ नृ pos=n,comp=y
सिंहः सिंह pos=n,g=m,c=1,n=s