Original

धनंजयस्तु संक्रुद्धः प्रविष्टो मामकं बलम् ।रक्षितं द्रोणकर्णाभ्यामप्रवेश्यं सुरैरपि ॥ २ ॥

Segmented

धनञ्जयः तु संक्रुद्धः प्रविष्टो मामकम् बलम् रक्षितम् द्रोण-कर्णाभ्याम् अप्रवेश्यम् सुरैः अपि

Analysis

Word Lemma Parse
धनञ्जयः धनंजय pos=n,g=m,c=1,n=s
तु तु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
प्रविष्टो प्रविश् pos=va,g=m,c=1,n=s,f=part
मामकम् मामक pos=a,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
रक्षितम् रक्ष् pos=va,g=n,c=2,n=s,f=part
द्रोण द्रोण pos=n,comp=y
कर्णाभ्याम् कर्ण pos=n,g=m,c=3,n=d
अप्रवेश्यम् अप्रवेश्य pos=a,g=n,c=2,n=s
सुरैः सुर pos=n,g=m,c=3,n=p
अपि अपि pos=i