Original

निहत्य तं पार्थिवपुत्रपौत्रं संख्ये मधूनामृषभः प्रमाथी ।ततोऽन्वयादर्जुनमेव वीरः सैन्यानि राजंस्तव संनिवार्य ॥ १९ ॥

Segmented

निहत्य तम् पार्थिव-पुत्र-पौत्रम् संख्ये मधूनाम् ऋषभः प्रमाथी ततो ऽन्वयाद् अर्जुनम् एव वीरः सैन्यानि राजन् ते संनिवार्य

Analysis

Word Lemma Parse
निहत्य निहन् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
पार्थिव पार्थिव pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
पौत्रम् पौत्र pos=n,g=m,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
मधूनाम् मधु pos=n,g=n,c=6,n=p
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
प्रमाथी प्रमाथिन् pos=a,g=m,c=1,n=s
ततो ततस् pos=i
ऽन्वयाद् अन्वय pos=n,g=m,c=5,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
एव एव pos=i
वीरः वीर pos=n,g=m,c=1,n=s
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
संनिवार्य संनिवारय् pos=vi