Original

अथास्य सूतस्य शिरो निकृत्य भल्लेन कालानलसंनिभेन ।सकुण्डलं पूर्णशशिप्रकाशं भ्राजिष्णु वक्त्रं निचकर्त देहात् ॥ १८ ॥

Segmented

अथ अस्य सूतस्य शिरो निकृत्य भल्लेन काल-अनल-संनिभेन स कुण्डलम् पूर्ण-शशि-प्रकाशम् भ्राजिष्णु वक्त्रम् निचकर्त देहात्

Analysis

Word Lemma Parse
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सूतस्य सूत pos=n,g=m,c=6,n=s
शिरो शिरस् pos=n,g=n,c=2,n=s
निकृत्य निकृत् pos=vi
भल्लेन भल्ल pos=n,g=m,c=3,n=s
काल काल pos=n,comp=y
अनल अनल pos=n,comp=y
संनिभेन संनिभ pos=a,g=m,c=3,n=s
pos=i
कुण्डलम् कुण्डल pos=n,g=n,c=2,n=s
पूर्ण पूर्ण pos=a,comp=y
शशि शशिन् pos=n,comp=y
प्रकाशम् प्रकाश pos=n,g=n,c=2,n=s
भ्राजिष्णु भ्राजिष्णु pos=a,g=n,c=2,n=s
वक्त्रम् वक्त्र pos=n,g=n,c=2,n=s
निचकर्त निकृत् pos=v,p=3,n=s,l=lit
देहात् देह pos=n,g=n,c=5,n=s