Original

तथा तु तेनाभिहतस्तरस्वी नप्ता शिनेश्चक्रधरप्रभावः ।अलम्बुसस्योत्तमवेगवद्भिर्हयांश्चतुर्भिर्निजघान बाणैः ॥ १७ ॥

Segmented

तथा तु तेन अभिहतः तरस्वी नप्ता शिनि चक्रधर-प्रभावः अलम्बुषस्य उत्तम-वेगवत् हयान् चतुर्भिः निजघान बाणैः

Analysis

Word Lemma Parse
तथा तथा pos=i
तु तु pos=i
तेन तद् pos=n,g=m,c=3,n=s
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
तरस्वी तरस्विन् pos=a,g=m,c=1,n=s
नप्ता नप्तृ pos=n,g=m,c=1,n=s
शिनि शिनि pos=n,g=m,c=6,n=s
चक्रधर चक्रधर pos=n,comp=y
प्रभावः प्रभाव pos=n,g=m,c=1,n=s
अलम्बुषस्य अलम्बुष pos=n,g=m,c=6,n=s
उत्तम उत्तम pos=a,comp=y
वेगवत् वेगवत् pos=a,g=m,c=3,n=p
हयान् हय pos=n,g=m,c=2,n=p
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
निजघान निहन् pos=v,p=3,n=s,l=lit
बाणैः बाण pos=n,g=m,c=3,n=p