Original

पुनः स बाणैस्त्रिभिरग्निकल्पैराकर्णपूर्णैर्निशितैः सुपुङ्खैः ।विव्याध देहावरणं विदार्य ते सात्यकेराविविशुः शरीरम् ॥ १५ ॥

Segmented

पुनः स बाणैः त्रिभिः अग्नि-कल्पैः आकर्णपूर्णैः निशितैः सु पुङ्खैः विव्याध देह-आवरणम् विदार्य ते सात्यकेः आविविशुः शरीरम्

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
तद् pos=n,g=m,c=1,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
अग्नि अग्नि pos=n,comp=y
कल्पैः कल्प pos=a,g=m,c=3,n=p
आकर्णपूर्णैः आकर्णपूर्ण pos=a,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
सु सु pos=i
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
देह देह pos=n,comp=y
आवरणम् आवरण pos=n,g=n,c=2,n=s
विदार्य विदारय् pos=vi
ते तद् pos=n,g=m,c=1,n=p
सात्यकेः सात्यकि pos=n,g=m,c=6,n=s
आविविशुः आविश् pos=v,p=3,n=p,l=lit
शरीरम् शरीर pos=n,g=n,c=2,n=s