Original

अविध्यदेनं दशभिः पृषत्कैरलम्बुसो राजवरः प्रसह्य ।अनागतानेव तु तान्पृषत्कांश्चिच्छेद बाणैः शिनिपुंगवोऽपि ॥ १४ ॥

Segmented

अविध्यद् एनम् दशभिः पृषत्कैः अलम्बुसो राज-वरः प्रसह्य

Analysis

Word Lemma Parse
अविध्यद् व्यध् pos=v,p=3,n=s,l=lan
एनम् एनद् pos=n,g=m,c=2,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
पृषत्कैः पृषत्क pos=n,g=m,c=3,n=p
अलम्बुसो अलम्बुष pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
वरः वर pos=n,g=m,c=1,n=s
प्रसह्य प्रसह् pos=vi