Original

तयोरभूद्भारत संप्रहारस्तथागतो नैव बभूव कश्चित् ।प्रैक्षन्त एवाहवशोभिनौ तौ योधास्त्वदीयाश्च परे च सर्वे ॥ १३ ॥

Segmented

तयोः अभूद् भारत संप्रहारस् तथागतो न एव बभूव कश्चित् प्रैक्षन्त एव आहव-शोभिनः तौ योधाः त्वदीयाः च परे च सर्वे

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
अभूद् भू pos=v,p=3,n=s,l=lun
भारत भारत pos=n,g=m,c=8,n=s
संप्रहारस् सम्प्रहार pos=n,g=m,c=1,n=s
तथागतो तथागत pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
बभूव भू pos=v,p=3,n=s,l=lit
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
प्रैक्षन्त प्रेक्ष् pos=v,p=3,n=p,l=lan
एव एव pos=i
आहव आहव pos=n,comp=y
शोभिनः शोभिन् pos=a,g=m,c=2,n=d
तौ तद् pos=n,g=m,c=2,n=d
योधाः योध pos=n,g=m,c=1,n=p
त्वदीयाः त्वदीय pos=a,g=m,c=1,n=p
pos=i
परे पर pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p