Original

अमर्षपूर्णस्त्वनिवृत्तयोधी शरासनी काञ्चनवर्मधारी ।अलम्बुसः सात्यकिं माधवाग्र्यमवारयद्राजवरोऽभिपत्य ॥ १२ ॥

Segmented

अमर्ष-पूर्णः त्व् अनिवृत्त-योधी शरासनी काञ्चन-वर्म-धारी अलम्बुसः सात्यकिम् माधव-अग्र्यम् अवारयद् राज-वरः ऽभिपत्य

Analysis

Word Lemma Parse
अमर्ष अमर्ष pos=n,comp=y
पूर्णः पृ pos=va,g=m,c=1,n=s,f=part
त्व् तु pos=i
अनिवृत्त अनिवृत्त pos=a,comp=y
योधी योधिन् pos=a,g=m,c=1,n=s
शरासनी शरासनिन् pos=a,g=m,c=1,n=s
काञ्चन काञ्चन pos=n,comp=y
वर्म वर्मन् pos=n,comp=y
धारी धारिन् pos=a,g=m,c=1,n=s
अलम्बुसः अलम्बुष pos=n,g=m,c=1,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
माधव माधव pos=n,comp=y
अग्र्यम् अग्र्य pos=a,g=m,c=2,n=s
अवारयद् वारय् pos=v,p=3,n=s,l=lan
राज राजन् pos=n,comp=y
वरः वर pos=n,g=m,c=1,n=s
ऽभिपत्य अभिपत् pos=vi