Original

तं यान्तमश्वै रजतप्रकाशैरायोधने नरवीरं चरन्तम् ।नाशक्नुवन्वारयितुं त्वदीयाः सर्वे रथा भारत माधवाग्र्यम् ॥ ११ ॥

Segmented

तम् यान्तम् अश्वै रजत-प्रकाशैः आयोधने नर-वीरम् चरन्तम् न अशक्नुवन् वारयितुम् त्वदीयाः सर्वे रथा भारत माधव-अग्र्यम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
अश्वै अश्व pos=n,g=m,c=3,n=p
रजत रजत pos=n,comp=y
प्रकाशैः प्रकाश pos=n,g=m,c=3,n=p
आयोधने आयोधन pos=n,g=n,c=7,n=s
नर नर pos=n,comp=y
वीरम् वीर pos=n,g=m,c=2,n=s
चरन्तम् चर् pos=va,g=m,c=2,n=s,f=part
pos=i
अशक्नुवन् शक् pos=v,p=3,n=p,l=lan
वारयितुम् वारय् pos=vi
त्वदीयाः त्वदीय pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
रथा रथ pos=n,g=m,c=1,n=p
भारत भारत pos=n,g=m,c=8,n=s
माधव माधव pos=n,comp=y
अग्र्यम् अग्र्य pos=a,g=m,c=2,n=s