Original

नदन्यथा वज्रधरस्तपान्ते ज्वलन्यथा जलदान्ते च सूर्यः ।निघ्नन्नमित्रान्धनुषा दृढेन संकम्पयंस्तव पुत्रस्य सेनाम् ॥ १० ॥

Segmented

नदन् यथा वज्रधरः तपान्ते ज्वलन् यथा जलद-अन्ते च सूर्यः निघ्नन्न् अमित्रान् धनुषा दृढेन संकम्पय् ते पुत्रस्य सेनाम्

Analysis

Word Lemma Parse
नदन् नद् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
वज्रधरः वज्रधर pos=n,g=m,c=1,n=s
तपान्ते तपान्त pos=n,g=m,c=7,n=s
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
जलद जलद pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
pos=i
सूर्यः सूर्य pos=n,g=m,c=1,n=s
निघ्नन्न् निहन् pos=va,g=m,c=1,n=s,f=part
अमित्रान् अमित्र pos=n,g=m,c=2,n=p
धनुषा धनुस् pos=n,g=n,c=3,n=s
दृढेन दृढ pos=a,g=n,c=3,n=s
संकम्पय् संकम्पय् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s