Original

धृतराष्ट्र उवाच ।अहन्यहनि मे दीप्तं यशः पतति संजय ।हता मे बहवो योधा मन्ये कालस्य पर्ययम् ॥ १ ॥

Segmented

धृतराष्ट्र उवाच अहनि अहनि मे दीप्तम् यशः पतति संजय हता मे बहवो योधा मन्ये कालस्य पर्ययम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अहनि अहर् pos=n,g=n,c=7,n=s
अहनि अहर् pos=n,g=n,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
दीप्तम् दीप् pos=va,g=n,c=1,n=s,f=part
यशः यशस् pos=n,g=n,c=1,n=s
पतति पत् pos=v,p=3,n=s,l=lat
संजय संजय pos=n,g=m,c=8,n=s
हता हन् pos=va,g=m,c=1,n=p,f=part
मे मद् pos=n,g=,c=6,n=s
बहवो बहु pos=a,g=m,c=1,n=p
योधा योध pos=n,g=m,c=1,n=p
मन्ये मन् pos=v,p=1,n=s,l=lat
कालस्य काल pos=n,g=m,c=6,n=s
पर्ययम् पर्यय pos=n,g=m,c=2,n=s