Original

धनंजयस्तथा यान्तं पृष्ठतो द्रौणिमभ्ययात् ।नातिदीर्घमिवाध्वानं शरैः संत्रासयन्बलम् ॥ ९२ ॥

Segmented

धनञ्जयः तथा यान्तम् पृष्ठतो द्रौणिम् अभ्ययात् न अति दीर्घम् इव अध्वानम् शरैः संत्रासयन् बलम्

Analysis

Word Lemma Parse
धनञ्जयः धनंजय pos=n,g=m,c=1,n=s
तथा तथा pos=i
यान्तम् या pos=va,g=m,c=2,n=s,f=part
पृष्ठतो पृष्ठतस् pos=i
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
pos=i
अति अति pos=i
दीर्घम् दीर्घ pos=a,g=m,c=2,n=s
इव इव pos=i
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
संत्रासयन् संत्रासय् pos=va,g=m,c=1,n=s,f=part
बलम् बल pos=n,g=n,c=2,n=s