Original

ततः सुवर्णपृष्ठानां धनुषां कूजतां रणे ।शब्दं गाण्डीवघोषेण कौन्तेयोऽभ्यभवद्बली ॥ ९१ ॥

Segmented

ततः सुवर्ण-पृष्ठानाम् धनुषाम् कूजताम् रणे शब्दम् गाण्डीव-घोषेण कौन्तेयो ऽभ्यभवद् बली

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुवर्ण सुवर्ण pos=n,comp=y
पृष्ठानाम् पृष्ठ pos=n,g=n,c=6,n=p
धनुषाम् धनुस् pos=n,g=n,c=6,n=p
कूजताम् कूज् pos=va,g=n,c=6,n=p,f=part
रणे रण pos=n,g=m,c=7,n=s
शब्दम् शब्द pos=n,g=m,c=2,n=s
गाण्डीव गाण्डीव pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
ऽभ्यभवद् अभिभू pos=v,p=3,n=s,l=lan
बली बलिन् pos=a,g=m,c=1,n=s