Original

स तु मत्तगजाकीर्णमनीकं रथसंकुलम् ।तूर्णमभ्याविशद्द्रौणिर्धनंजयशरार्दितः ॥ ९० ॥

Segmented

स तु मत्त-गज-आकीर्णम् अनीकम् रथ-संकुलम् तूर्णम् अभ्याविशद् द्रौणिः धनञ्जय-शर-अर्दितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
मत्त मद् pos=va,comp=y,f=part
गज गज pos=n,comp=y
आकीर्णम् आकृ pos=va,g=n,c=2,n=s,f=part
अनीकम् अनीक pos=n,g=n,c=2,n=s
रथ रथ pos=n,comp=y
संकुलम् संकुल pos=a,g=n,c=2,n=s
तूर्णम् तूर्णम् pos=i
अभ्याविशद् अभ्याविश् pos=v,p=3,n=s,l=lan
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
धनञ्जय धनंजय pos=n,comp=y
शर शर pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part