Original

ततः क्रुद्धो रणे कर्णः पीडितो दृढधन्वना ।वेगं चक्रे महावेगो भीमसेनवधं प्रति ॥ ९ ॥

Segmented

ततः क्रुद्धो रणे कर्णः पीडितो दृढधन्वना वेगम् चक्रे महा-वेगः भीमसेन-वधम् प्रति

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
पीडितो पीडय् pos=va,g=m,c=1,n=s,f=part
दृढधन्वना दृढधन्वन् pos=n,g=m,c=3,n=s
वेगम् वेग pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
भीमसेन भीमसेन pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
प्रति प्रति pos=i