Original

ततो द्रौणिं चतुःषष्ट्या विव्याध कुपितोऽर्जुनः ।शिलीमुखैर्महाराज मा गास्तिष्ठेति चाब्रवीत् ॥ ८९ ॥

Segmented

ततो द्रौणिम् चतुःषष्ट्या विव्याध कुपितो ऽर्जुनः शिलीमुखैः महा-राज मा गाः तिष्ठ इति च ब्रवीत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
चतुःषष्ट्या चतुःषष्टि pos=n,g=f,c=3,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
कुपितो कुप् pos=va,g=m,c=1,n=s,f=part
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
शिलीमुखैः शिलीमुख pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
मा मा pos=i
गाः गा pos=v,p=2,n=s,l=lun_unaug
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
ब्रवीत् ब्रू pos=v,p=3,n=s,l=lan