Original

स गरुत्मानिवाकाशे प्रार्थयन्भुजगोत्तमम् ।नाराचोऽभ्यपतत्कर्णं तूर्णं गाण्डीवचोदितः ॥ ८७ ॥

Segmented

स गरुत्मान् इव आकाशे प्रार्थयन् भुजग-उत्तमम् नाराचो ऽभ्यपतत् कर्णम् तूर्णम् गाण्डीव-चोदितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गरुत्मान् गरुत्मन्त् pos=n,g=m,c=1,n=s
इव इव pos=i
आकाशे आकाश pos=n,g=n,c=7,n=s
प्रार्थयन् प्रार्थय् pos=va,g=m,c=1,n=s,f=part
भुजग भुजग pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
नाराचो नाराच pos=n,g=m,c=1,n=s
ऽभ्यपतत् अभिपत् pos=v,p=3,n=s,l=lan
कर्णम् कर्ण pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
गाण्डीव गाण्डीव pos=n,comp=y
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part