Original

ततः कर्णं समुद्दिश्य त्वरमाणो धनंजयः ।नाराचं क्रोधताम्राक्षः प्रैषीन्मृत्युमिवान्तकः ॥ ८६ ॥

Segmented

ततः कर्णम् समुद्दिश्य त्वरमाणो धनंजयः नाराचम् क्रोध-ताम्र-अक्षः प्रैषीत् मृत्युम् इव अन्तकः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
समुद्दिश्य समुद्दिश् pos=vi
त्वरमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
धनंजयः धनंजय pos=n,g=m,c=1,n=s
नाराचम् नाराच pos=n,g=m,c=2,n=s
क्रोध क्रोध pos=n,comp=y
ताम्र ताम्र pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
प्रैषीत् प्रेष् pos=v,p=3,n=s,l=lun
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
इव इव pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s