Original

भीमोऽपि सात्यकेर्वाहं समारुह्य नरर्षभः ।अन्वयाद्भ्रातरं संख्ये पाण्डवं सव्यसाचिनम् ॥ ८५ ॥

Segmented

भीमो ऽपि सात्यकेः वाहम् समारुह्य नर-ऋषभः अन्वयाद् भ्रातरम् संख्ये पाण्डवम् सव्यसाचिनम्

Analysis

Word Lemma Parse
भीमो भीम pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
सात्यकेः सात्यकि pos=n,g=m,c=6,n=s
वाहम् वाह pos=n,g=m,c=2,n=s
समारुह्य समारुह् pos=vi
नर नर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
अन्वयाद् अनुया pos=v,p=3,n=s,l=lun
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
सव्यसाचिनम् सव्यसाचिन् pos=n,g=m,c=2,n=s