Original

स छिन्नधन्वा भीमेन धनंजयशराहतः ।कर्णो भीमादपायासीद्रथेन महता द्रुतम् ॥ ८४ ॥

Segmented

स छिन्न-धन्वा भीमेन धनञ्जय-शर-आहतः कर्णो भीमाद् अपायासीद् रथेन महता द्रुतम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
छिन्न छिद् pos=va,comp=y,f=part
धन्वा धन्वन् pos=n,g=m,c=1,n=s
भीमेन भीम pos=n,g=m,c=3,n=s
धनञ्जय धनंजय pos=n,comp=y
शर शर pos=n,comp=y
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
कर्णो कर्ण pos=n,g=m,c=1,n=s
भीमाद् भीम pos=n,g=m,c=5,n=s
अपायासीद् अपया pos=v,p=3,n=s,l=lun
रथेन रथ pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
द्रुतम् द्रुतम् pos=i