Original

स भुजंगैरिवायस्तैर्गाण्डीवप्रेषितैः शरैः ।भीमसेनादपासेधत्सूतपुत्रं धनंजयः ॥ ८३ ॥

Segmented

स भुजंगैः इव आयस्तैः गाण्डीव-प्रेषितैः शरैः भीमसेनाद् अपासेधत् सूतपुत्रम् धनंजयः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भुजंगैः भुजंग pos=n,g=m,c=3,n=p
इव इव pos=i
आयस्तैः आयस् pos=va,g=m,c=3,n=p,f=part
गाण्डीव गाण्डीव pos=n,comp=y
प्रेषितैः प्रेषय् pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
भीमसेनाद् भीमसेन pos=n,g=m,c=5,n=s
अपासेधत् अपसिध् pos=v,p=3,n=s,l=lan
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s