Original

ततः पार्थभुजोत्सृष्टाः शराः काञ्चनभूषणाः ।गाण्डीवप्रभवाः कर्णं हंसाः क्रौञ्चमिवाविशन् ॥ ८२ ॥

Segmented

ततः पार्थ-भुज-उत्सृष्टाः शराः काञ्चन-भूषणाः गाण्डीव-प्रभवाः कर्णम् हंसाः क्रौञ्चम् इव आविशन्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पार्थ पार्थ pos=n,comp=y
भुज भुज pos=n,comp=y
उत्सृष्टाः उत्सृज् pos=va,g=m,c=1,n=p,f=part
शराः शर pos=n,g=m,c=1,n=p
काञ्चन काञ्चन pos=n,comp=y
भूषणाः भूषण pos=n,g=m,c=1,n=p
गाण्डीव गाण्डीव pos=n,comp=y
प्रभवाः प्रभव pos=n,g=m,c=1,n=p
कर्णम् कर्ण pos=n,g=m,c=2,n=s
हंसाः हंस pos=n,g=m,c=1,n=p
क्रौञ्चम् क्रौञ्च pos=n,g=m,c=2,n=s
इव इव pos=i
आविशन् आविश् pos=v,p=3,n=p,l=lan