Original

ततो राजञ्शिलाधौताञ्शराञ्शाखामृगध्वजः ।प्राहिणोत्सूतपुत्राय केशवेन प्रचोदितः ॥ ८१ ॥

Segmented

ततो राजञ् शिला-धौतान् शराञ् शाखामृग-ध्वजः प्राहिणोत् सूतपुत्राय केशवेन प्रचोदितः

Analysis

Word Lemma Parse
ततो ततस् pos=i
राजञ् राजन् pos=n,g=m,c=8,n=s
शिला शिला pos=n,comp=y
धौतान् धाव् pos=va,g=m,c=2,n=p,f=part
शराञ् शर pos=n,g=m,c=2,n=p
शाखामृग शाखामृग pos=n,comp=y
ध्वजः ध्वज pos=n,g=m,c=1,n=s
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
सूतपुत्राय सूतपुत्र pos=n,g=m,c=4,n=s
केशवेन केशव pos=n,g=m,c=3,n=s
प्रचोदितः प्रचोदय् pos=va,g=m,c=1,n=s,f=part