Original

एवं तं विरथं कृत्वा कर्णो राजन्व्यकत्थत ।प्रमुखे वृष्णिसिंहस्य पार्थस्य च महात्मनः ॥ ८० ॥

Segmented

एवम् तम् विरथम् कृत्वा कर्णो राजन् व्यकत्थत प्रमुखे वृष्णि-सिंहस्य पार्थस्य च महात्मनः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तम् तद् pos=n,g=m,c=2,n=s
विरथम् विरथ pos=a,g=m,c=2,n=s
कृत्वा कृ pos=vi
कर्णो कर्ण pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
व्यकत्थत विकत्थ् pos=v,p=3,n=s,l=lan
प्रमुखे प्रमुख pos=a,g=n,c=7,n=s
वृष्णि वृष्णि pos=n,comp=y
सिंहस्य सिंह pos=n,g=m,c=6,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s