Original

ललाटस्थैस्तु तैर्बाणैः सूतपुत्रो व्यरोचत ।नीलोत्पलमयीं मालां धारयन्स पुरा यथा ॥ ८ ॥

Segmented

ललाट-स्थैः तु तैः बाणैः सूतपुत्रो व्यरोचत नीलोत्पल-मयीम् मालाम् धारयन् स पुरा यथा

Analysis

Word Lemma Parse
ललाट ललाट pos=n,comp=y
स्थैः स्थ pos=a,g=m,c=3,n=p
तु तु pos=i
तैः तद् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
सूतपुत्रो सूतपुत्र pos=n,g=m,c=1,n=s
व्यरोचत विरुच् pos=v,p=3,n=s,l=lan
नीलोत्पल नीलोत्पल pos=n,comp=y
मयीम् मय pos=a,g=f,c=2,n=s
मालाम् माला pos=n,g=f,c=2,n=s
धारयन् धारय् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
यथा यथा pos=i