Original

गच्छ वा यत्र तौ कृष्णौ तौ त्वा रक्षिष्यतो रणे ।गृहं वा गच्छ कौन्तेय किं ते युद्धेन बालक ॥ ७९ ॥

Segmented

गच्छ वा यत्र तौ कृष्णौ तौ त्वा रक्षिष्यतो रणे गृहम् वा गच्छ कौन्तेय किम् ते युद्धेन बालक

Analysis

Word Lemma Parse
गच्छ गम् pos=v,p=2,n=s,l=lot
वा वा pos=i
यत्र यत्र pos=i
तौ तद् pos=n,g=m,c=1,n=d
कृष्णौ कृष्ण pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
त्वा त्वद् pos=n,g=,c=2,n=s
रक्षिष्यतो रक्ष् pos=v,p=3,n=d,l=lrt
रणे रण pos=n,g=m,c=7,n=s
गृहम् गृह pos=n,g=n,c=2,n=s
वा वा pos=i
गच्छ गम् pos=v,p=2,n=s,l=lot
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
किम् किम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
युद्धेन युद्ध pos=n,g=n,c=3,n=s
बालक बालक pos=n,g=m,c=8,n=s