Original

अथैनं तत्र संलीनमस्पृशद्धनुषा पुनः ।प्रहसंश्च पुनर्वाक्यं भीममाह वृषस्तदा ॥ ७७ ॥

Segmented

अथ एनम् तत्र संलीनम् अस्पृशद् धनुषा पुनः प्रहसन् च पुनः वाक्यम् भीमम् आह वृषः तदा

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
संलीनम् संली pos=va,g=m,c=2,n=s,f=part
अस्पृशद् स्पृश् pos=v,p=3,n=s,l=lan
धनुषा धनुस् pos=n,g=n,c=3,n=s
पुनः पुनर् pos=i
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
pos=i
पुनः पुनर् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
वृषः वृष pos=n,g=m,c=1,n=s
तदा तदा pos=i