Original

कौमारे यानि चाप्यासन्नप्रियाणि विशां पते ।पूर्ववृत्तानि चाप्येनं रूक्षाण्यश्रावयद्भृशम् ॥ ७६ ॥

Segmented

कौमारे यानि च अपि आसन् अप्रियाणि विशाम् पते पूर्व-वृत्तानि च अपि एनम् रूक्षानि अश्रावयत् भृशम्

Analysis

Word Lemma Parse
कौमारे कौमार pos=n,g=n,c=7,n=s
यानि यद् pos=n,g=n,c=1,n=p
pos=i
अपि अपि pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
अप्रियाणि अप्रिय pos=a,g=n,c=1,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
पूर्व पूर्व pos=n,comp=y
वृत्तानि वृत् pos=va,g=n,c=2,n=p,f=part
pos=i
अपि अपि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
रूक्षानि रूक्ष pos=a,g=n,c=2,n=p
अश्रावयत् श्रावय् pos=v,p=3,n=s,l=lan
भृशम् भृशम् pos=i