Original

सूदान्भृत्यजनान्दासांस्त्वं गृहे त्वरयन्भृशम् ।योग्यस्ताडयितुं क्रोधाद्भोजनार्थं वृकोदर ॥ ७५ ॥

Segmented

सूदान् भृत्य-जनान् दासान् त्वम् गृहे त्वरयन् भृशम् योग्यः ताडयितुम् क्रोधाद् भोजन-अर्थम् वृकोदर

Analysis

Word Lemma Parse
सूदान् सूद pos=n,g=m,c=2,n=p
भृत्य भृत्य pos=n,comp=y
जनान् जन pos=n,g=m,c=2,n=p
दासान् दास pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
गृहे गृह pos=n,g=n,c=7,n=s
त्वरयन् त्वरय् pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i
योग्यः योग्य pos=a,g=m,c=1,n=s
ताडयितुम् ताडय् pos=vi
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
भोजन भोजन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वृकोदर वृकोदर pos=n,g=m,c=8,n=s