Original

पुष्पमूलफलाहारो व्रतेषु नियमेषु च ।उचितस्त्वं वने भीम न त्वं युद्धविशारदः ॥ ७३ ॥

Segmented

पुष्प-मूल-फल-आहारः व्रतेषु नियमेषु च उचितः त्वम् वने भीम न त्वम् युद्ध-विशारदः

Analysis

Word Lemma Parse
पुष्प पुष्प pos=n,comp=y
मूल मूल pos=n,comp=y
फल फल pos=n,comp=y
आहारः आहार pos=n,g=m,c=1,n=s
व्रतेषु व्रत pos=n,g=n,c=7,n=p
नियमेषु नियम pos=n,g=m,c=7,n=p
pos=i
उचितः उचित pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
भीम भीम pos=n,g=m,c=8,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
युद्ध युद्ध pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s