Original

फलमूलाशने युक्तस्त्वं तथातिथिभोजने ।न त्वां शस्त्रसमुद्योगे योग्यं मन्ये वृकोदर ॥ ७२ ॥

Segmented

फल-मूल-अशने युक्तः त्वम् तथा अतिथि-भोजने न त्वाम् शस्त्र-समुद्योगे योग्यम् मन्ये वृकोदर

Analysis

Word Lemma Parse
फल फल pos=n,comp=y
मूल मूल pos=n,comp=y
अशने अशन pos=n,g=n,c=7,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
तथा तथा pos=i
अतिथि अतिथि pos=n,comp=y
भोजने भोजन pos=n,g=n,c=7,n=s
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
शस्त्र शस्त्र pos=n,comp=y
समुद्योगे समुद्योग pos=n,g=m,c=7,n=s
योग्यम् योग्य pos=a,g=m,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
वृकोदर वृकोदर pos=n,g=m,c=8,n=s