Original

यत्र भोज्यं बहुविधं भक्ष्यं पेयं च पाण्डव ।तत्र त्वं दुर्मते योग्यो न युद्धेषु कथंचन ॥ ७० ॥

Segmented

यत्र भोज्यम् बहुविधम् भक्ष्यम् पेयम् च पाण्डव तत्र त्वम् दुर्मते योग्यो न युद्धेषु कथंचन

Analysis

Word Lemma Parse
यत्र यत्र pos=i
भोज्यम् भोज्य pos=n,g=n,c=1,n=s
बहुविधम् बहुविध pos=a,g=n,c=1,n=s
भक्ष्यम् भक्ष्य pos=n,g=n,c=1,n=s
पेयम् पेय pos=n,g=n,c=1,n=s
pos=i
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
दुर्मते दुर्मति pos=a,g=m,c=8,n=s
योग्यो योग्य pos=a,g=m,c=1,n=s
pos=i
युद्धेषु युद्ध pos=n,g=n,c=7,n=p
कथंचन कथंचन pos=i